A 557-4 Prayogamukha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 557/4
Title: Prayogamukha
Dimensions: 27.5 x 11.3 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6214
Remarks:
Reel No. A 557-4 Inventory No. 55559
Title Prayogamukhavyākaraṇa
Remarks The text is often referred to simply as Prayogamukha.
Author Dharmakīrti
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.5 x 11.3 cm
Folios 10; the available folios are 5–14.
Lines per Folio 9
Foliation figures in the lower right margin of the verso under the word rāma
Place of Deposit NAK
Accession No. 5/6214
Manuscript Features
The text starts from the karaṇakāraka section of the Kārakapaṭala chapter and reaches up to the end of the Samāsapaṭala chapter.
Excerpts
Beginning
///pāṭaliputraṃ vaṇiṃ (!) gachati (!) sādhakatamaṃ karaṇam iti karaṇasaṃjñā kartṛkaraṇayos tṛtīyeti tṛtīyāvibhaktir bbhavati śarīrāvaya[vā]tiriktabāhyaṃ katamatrividhaṃ saṃpradānaṃ ānumantritkaṃ anirākartṛkaś ceti tatra prerakaṃ yathā brāhmaṇāya gāṃ dadāti dhārmikaḥ etc. (fol. 5r1–3)
End
anyapadārthapradhāno yathā unmattā gaṅgā yasmin deśe sa bhavati unmattagaṅgo deśaḥ anyapadārthe ca saṃjñāyām iti samāsaḥ striyāḥ puṃvad bhāṣitapuṃskād anūṅaḥ samānādhikaraṇe striyām apūraṇīpriyādiṣu iti puṃvadbhāvaḥ avyayībhāvaś cety avyayasaṃjñāyāṃ luki prāpte nāvyayībhāvādatomtvapañcamyā iti niṣedhe am iti prayogamukhe samāsapaṭalaḥ samāptaḥ ❁ samāsapaṭalam abhidhāya saṃprati saṃkṣepāt taddhitapaṭalam abhidhāsyāmaḥ sāmānyāvyayabhāvākhyas (!) trividhas taddhito mata iti korthaḥ sāmānyavṛttiḥ avyayasaṃjñakaḥ bhāvavācakaś ceti, trividhas triprakārakas taddhito bhavati padānān tu samarthānāṃ prathamād vā prasūyate iti ko ʼrthaḥ anekapadānāṃ parasparasamarthānāṃ prathamād eva padāt taddhitat (!) prasūyate vāśa/// (fol. 14v3–9)
Colophon
Microfilm Details
Reel No. A 557/4
Date of Filming 08-05-1973
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 17-10-2003
Bibliography